网站地图 - 专业经书内容网
您的当前位置:主页 > 金刚经 > 全文 > 正文

金刚经全文在线阅览(梵文汉语对照)

来源:经书网 编辑:不休和尚 时间:2018-09-28
导读:【金刚经全文梵文汉语对照第一品:法会因由分】 eva? mayā ?rutam| ekasmin samaye bhagavān ?rāvastyā? viharati sma jetavanenāthapi??adasyārāme mahatā bhik?usa?ghena sārtha? trayoda?abhirbhik?u?atai? sa?bahulai?ca bodhisattvairmahāsatt

【金刚经全文梵文汉语对照第一品:法会因由分】
eva? mayā ?rutam| ekasmin samaye bhagavān ?rāvastyā? viharati sma jetavane'nāthapi??adasyārāme mahatā bhik?usa?ghena sārtha? trayoda?abhirbhik?u?atai? sa?bahulai?ca bodhisattvairmahāsattvai?|
如是我闻,一时,佛在舍卫国祗树给孤独园,与大比丘众千二百五十人俱。
atha khalu bhagavān pūrvāh?akālasamaye nivāsya pātracīvaramādāya ?rāvastī? mahānagarī? pi??āya prāvik?at|
尔时,世尊食时,著衣持钵,入舍卫大城乞食。

atha khalu bhagavān ?rāvastī? mahānagarī? pi??āya caritvā k?tabhaktak?tya? pa?cādbhaktapi??apātapratikrānta? pātracīvara? prati?āmya pādau prak?ālya nya?īdatpraj?apta evāsane parya?kamābhujya ?ju? kāya? pra?idhāya pratimukhī? sm?timupasthāpya
于其城中,次第乞已,还至本处。饭食讫,收衣钵,洗足已,敷座而坐。

【金刚经全文梵文汉语对照第二品】
tena khalu puna? samayenāyu?mān subhutistasyāmeva par?adi sa?nipatito'bhūtsa?ni?a??a?|
时,长老须菩提在大众中
atha khalvāyu?mān subhūtirutthāyāsanādekā?samuttarāsa?ga? k?tvā dak?i?a? jānuma??ala? p?thivyā? prati??hāpya yena bhagavā?stenā?jali? pra?amya bhagavantametadavocat-
从座起,偏袒右肩,右膝着地,合掌恭敬而白佛言
ā?carya? bhagavan, paramā?carya? sugata, yāvadeva tathāgatenārhatā samyaksa?buddhena bodhisattvā mahāsattvā anuparig?hītā? parame?ānugrahe?a|
“希有!世尊!如来善护念
ā?carya? bhagavan yāvadeva tathāgatenārhatā samyaksa?buddhena bodhisattvā mahāsattvā? parīnditā? paramayā parīndanayā|
诸菩萨,善付嘱诸菩萨。
tatkatha? bhagavan bodhisattvayānasa?prasthitena kulaputre?a vā kuladuhitrā vā sthātavya? katha? pratipattavya? katha? citta? pragrahītavyam ?
世尊!善男子、善女人,发阿耨多罗三藐三菩提心,应云何住,云何降伏其心?
evamukte bhagavānāyu?manta? subhūtimetadavocat- sādhu sādhu subhūte, evametatsubhūte, evametadyathā vadasi| anuparig?hītāstathāgatena bodhisattvā mahāsattvā? parame?ānugrahe?a| parīnditāstathāgatena bodhisattvā mahāsattvā? paramayā parīndanayā|
”佛言:“善哉,善哉。须菩提!如汝所说,如来善护念诸菩萨,善付嘱诸菩萨。
tena hi subhūte ???u, sādhu ca su??hu ca manasi kuru, bhā?i?ye'ha? te-yathā bodhisattvayānasa?prasthitena sthātavya? yathā pratipattavya? yathā citta? pragrahītavyam|
汝今谛听!当为汝说:善男子、善女人,发阿耨多罗三藐三菩提心,应如是住,如是降伏其心。

eva? bhagavan ityāyu?yān subhūtirbhagavata? pratya?rau?īt||2||
”“唯然,世尊!愿乐欲闻。”
【金刚经全文梵文汉语对照第三品】
bhagavānasyaitadavocat-iha subhūte bodhisattvayānasa?prasthitenaiva cittamutpādayitavyam-yāvanta? subhūte sattvā? sattvadhātau sattvasa?grahe?a sa?g?hītā a??ajā vā jarāyujā vā sa?svedajā vā aupapādukā vā rūpi?o vā arūpi?o vā sa?j?ino vā asa?j?ino vā naivasa?j?ino nāsa?j?ino vā, yāvān ka?citsattvadhātu? praj?apyamāna? praj?apyate, te ca mayā sarve'nupadhi?e?e nirvā?adhātau parinirvāpayitavyā?|
佛告须菩提:“诸菩萨摩诃萨应如是降伏其心!所有一切众生之类:若卵生、若胎生、若湿生、若化生;若有色、若无色;若有想、若无想、若非有想非无想,我皆令入无余涅盘而灭度之。

evamaparimā?ānapi sattvān parinirvāpya na ka?citsattva? parinirvāpito bhavati|
如是灭度无量无数无边众生,实无众生得灭度者。

tatkasya heto? ? na sa subhūte bodhisattvo vaktavyo yasya sattvasa?j?ā pravarteta, jīvasa?j?ā vā pudgalasa?j?ā va pravarteta||3||
何以故?须菩提!若菩萨有我相、人相、众生相、寿者相,即非菩萨。”
【金刚经全文梵文汉语对照第四品】
api tu khalu puna? subhute na bodhisattvena vastuprati??hitena dāna? dātavyam, na kvacitprati??hitena dāna? dātavyam| na rūpaprati??hitena dāna? dātavyam| na ?abdagandharasaspra??avyadharme?u prati??hitena dāna? dātavyam|
“复次,须菩提!菩萨于法,应无所住,行于布施,所谓不住色布施,不住声香味触法布施。
eva? hi sūbhūte bodhisattvena mahāsattvena dāna? dātavya? yathā na nimittasa?j?āyāmapi pratiti??het|
须菩提!菩萨应如是布施,不住于相。

tatkasya heto? ? ya? subhūte bodhisattvo'prati??hito dāna? dadāti, tasya subhūte pu?yaskandhasya na sukara? pramā?āmudgrahītum|
何以故?若菩萨不住相布施,其福德不可思量。
tatki? manyase subhūte sukara? pūrvasyā? di?i ākā?asya pramā?amudgrahītum ?
须菩提!于意云何?东方虚空可思量不?

subhūtirāha-no hīda? bhagavan|
“不也,世尊!”
bhagavānāha- eva? dak?i?apa?cimottarāsu adha ūrdhva? digvidik?u samantādda?asu dik?u sukaramākā?asya pramā?amudgrahītum ?
须菩提!南西北方四维上下虚空可思量不?
subhūtirāha-no hīda? bhagavan|
不也,世尊!

bhagavānāha-evameva subhūte yo bodhisattvo'prati??hito dāna? dadāti, tasya subhūte pu?yaskandhasya na sukara? pramā?amudgrahītum|
须菩提!菩萨无住相布施,福德亦复如是不可思量。

eva? hi subhūte bodhisattvayānasa?prasthitena dāna? dātavya? yathā na nimittasa?j?āyāmapi pratiti??het||4||
须菩提!菩萨但应如所教住。”

栏目分类
Copyright © 2018-2020 经书网 版权所有 备案号:粤ICP备18128097号
联系我们网站声明公益项目技术支持经书网
如有侵权,提供资料联系我们将24小时删除
Top