网站地图 - 专业经书内容网
您的当前位置:主页 > 金刚经 > 全文 > 正文

金刚经全文在线阅览(梵体)

来源:经书网 编辑:不休和尚 时间:2018-09-26
导读:金刚经梵体梵文在线阅览。
【金刚经全文梵语第一品:法会因由分
eva? mayā ?rutam| ekasmin samaye bhagavān ?rāvastyā? viharati sma jetavane'nāthapi??adasyārāme mahatā bhik?usa?ghena sārtha? trayoda?abhirbhik?u?atai? sa?bahulai?ca bodhisattvairmahāsattvai?|
atha khalu bhagavān pūrvāh?akālasamaye nivāsya pātracīvaramādāya ?rāvastī? mahānagarī? pi??āya prāvik?at|
atha khalu bhagavān ?rāvastī? mahānagarī? pi??āya caritvā k?tabhaktak?tya? pa?cādbhaktapi??apātapratikrānta? pātracīvara? prati?āmya pādau prak?ālya nya?īdatpraj?apta evāsane parya?kamābhujya ?ju? kāya? pra?idhāya pratimukhī? sm?timupasthāpya
atha khalu sa?bahulā bhik?avo yena bhagavā?stenopasa?krāman| upasa?kramya bhagavata? pādau ?irobhirabhivandya bhagavanta? tri?pradak?i?īk?tya ekānte nya?īdan||1||

【金刚经全文梵语第二品】
 tena khalu puna? samayenāyu?mān subhutistasyāmeva par?adi sa?nipatito'bhūtsa?ni?a??a?|
atha khalvāyu?mān subhūtirutthāyāsanādekā?samuttarāsa?ga? k?tvā dak?i?a? jānuma??ala? p?thivyā? prati??hāpya yena bhagavā?stenā?jali? pra?amya bhagavantametadavocat-
 ā?carya? bhagavan, paramā?carya? sugata, yāvadeva tathāgatenārhatā samyaksa?buddhena bodhisattvā mahāsattvā anuparig?hītā? parame?ānugrahe?a|
ā?carya? bhagavan yāvadeva tathāgatenārhatā samyaksa?buddhena bodhisattvā mahāsattvā? parīnditā? paramayā parīndanayā|
tatkatha? bhagavan bodhisattvayānasa?prasthitena kulaputre?a vā kuladuhitrā vā sthātavya? katha? pratipattavya? katha? citta? pragrahītavyam ?
evamukte bhagavānāyu?manta? subhūtimetadavocat- sādhu sādhu subhūte, evametatsubhūte, evametadyathā vadasi| anuparig?hītāstathāgatena bodhisattvā mahāsattvā? parame?ānugrahe?a| parīnditāstathāgatena bodhisattvā mahāsattvā? paramayā parīndanayā|
tena hi subhūte ???u, sādhu ca su??hu ca manasi kuru, bhā?i?ye'ha? te-yathā bodhisattvayānasa?prasthitena sthātavya? yathā pratipattavya? yathā citta? pragrahītavyam|
eva? bhagavan ityāyu?yān subhūtirbhagavata? pratya?rau?īt||2||
【金刚经全文梵语第三品】
bhagavānasyaitadavocat-iha subhūte bodhisattvayānasa?prasthitenaiva cittamutpādayitavyam-yāvanta? subhūte sattvā? sattvadhātau sattvasa?grahe?a sa?g?hītā a??ajā vā jarāyujā vā sa?svedajā vā aupapādukā vā rūpi?o vā arūpi?o vā sa?j?ino vā asa?j?ino vā naivasa?j?ino nāsa?j?ino vā, yāvān ka?citsattvadhātu? praj?apyamāna? praj?apyate, te ca mayā sarve'nupadhi?e?e nirvā?adhātau parinirvāpayitavyā?|
evamaparimā?ānapi sattvān parinirvāpya na ka?citsattva? parinirvāpito bhavati|
tat kasya heto? ? sacetsubhūte bodhisattvasya sattvasa?j?ā pravarteta, na sa bodhisattva iti vaktavya?|
tatkasya heto? ? na sa subhūte bodhisattvo vaktavyo yasya sattvasa?j?ā pravarteta, jīvasa?j?ā vā pudgalasa?j?ā va pravarteta||3||
【金刚经全文梵语第四品】
api tu khalu puna? subhute na bodhisattvena vastuprati??hitena dāna? dātavyam, na kvacitprati??hitena dāna? dātavyam| na rūpaprati??hitena dāna? dātavyam| na ?abdagandharasaspra??avyadharme?u prati??hitena dāna? dātavyam|
eva? hi sūbhūte bodhisattvena mahāsattvena dāna? dātavya? yathā na nimittasa?j?āyāmapi pratiti??het|
tatkasya heto? ? ya? subhūte bodhisattvo'prati??hito dāna? dadāti, tasya subhūte pu?yaskandhasya na sukara? pramā?āmudgrahītum|
tatki? manyase subhūte sukara? pūrvasyā? di?i ākā?asya pramā?amudgrahītum ?
subhūtirāha-no hīda? bhagavan|
bhagavānāha- eva? dak?i?apa?cimottarāsu adha ūrdhva? digvidik?u samantādda?asu dik?u sukaramākā?asya pramā?amudgrahītum ?
subhūtirāha-no hīda? bhagavan|

bhagavānāha-evameva subhūte yo bodhisattvo'prati??hito dāna? dadāti, tasya subhūte pu?yaskandhasya na sukara? pramā?amudgrahītum|
eva? hi subhūte bodhisattvayānasa?prasthitena dāna? dātavya? yathā na nimittasa?j?āyāmapi pratiti??het||4||
栏目分类
Copyright © 2018-2020 经书网 版权所有 备案号:粤ICP备18128097号
联系我们网站声明公益项目技术支持经书网
如有侵权,提供资料联系我们将24小时删除
Top